cannot load image Downloadables
Register Log In Contact Buli
零散收录 >> Ushnisha Vijaya Puja Day 1|愿我们的一切获得净化 Back

Ushnisha Vijaya Puja Day 1|愿我们的一切获得净化

骑着蓝色狮子BL 2023-10-02

纯净 天空体性的女神
一切诸佛顶髻化身的女神
胜利者,清净者
放射千道光芒的女神
您是一切业障的清净者
对我,请赐灌顶

愿一切众生身体亦得净化
愿我的一切概念亦得净化
愿诸佛确认我的内在证悟
令我的概念
觉醒 解脱 
"
-选自尊胜佛母陀罗尼-

‍‍‍‍‍第11届佛顶尊胜佛母千供的时间为10月2日至11日。佛顶尊胜佛⺟为佛陀顶髻所化现,象征着佛陀之功德,也表示不⼆的智慧
在这殊圣的十天里,大家持咒、绕坛城、抛花致敬,以千供的方式来赞颂这位代表长寿与胜利的本尊;愿我们句句唤醒本性,步步与本尊同心,让我们的一切获得净化,祈愿众生早证菩提。‍‍‍
经老师慈悲开许‍,祈福者可以填写回向表单。另外,此活动无需报名。

日期 / 时间

2023年10月2日-11日

(北京时间)

每天早上8点-17:00


回向表单

复制以下网址或扫二维码‍皆可

https://siddharthasintent.dej.com.tw/form.asp




会议室 ID: ‍‍‍‍‍‍‍‍‍‍‍‍‍87576789113

无密码

(10月2日-11日)

https://www.youtube.com/watch?v=7W85wZJRzUQ&list=PL7FYT2gG90GOKmSHvBOnu5hk0aUwQJH3M&index=1


联络方式

如需咨询,请致电邮箱:

taiwan@siddharthasintent.org





(佛顶尊胜佛母陀罗尼-DJKR念诵)

念诵尊胜佛母陀罗尼的朋友,可以参考以上仁波切亲自唱颂的录音。


佛顶尊胜佛母陀罗尼
Ushnishavijaya Dharani

om namo bhagavate sarva trailokya prati-vi-shii-shTAya |

嗡 拿摩 巴嘎瓦得ㄝ 萨儿瓦

踹楼歌呀 婆拉提-屋依-西-师塔呀

buddhAya te nama: | tadyathA |

布达呀 得ㄝ 拿麻  大的呀踏

om bhrUM bhrUM bhrUM shiodhaya shiodhaya |

嗡 布入母 布入母 布入母 休大呀 休大呀

vishiodhaya vishiodhaya |

屋依休大呀 屋依休大呀

asama samanta-avabhAsa spharaNa gati |

阿萨麻 萨忙大-阿瓦巴萨 丝帕日阿拿 嘎地

gagana svabhAva vishiuddhe |

嘎嘎拿 斯瓦巴瓦 屋依咻得ㄝ

abhishiJtsantu mAM |

阿比师音江杜 忙

sarva tathAgatA: |sugata pravatsana

萨儿瓦 大踏嘎达 宿嘎大 婆拉瓦加拿

amrita-abhishaikair |

阿弥日大-阿比晒盖儿

mahAmudrA mantra padai: |

马哈木的日阿 忙特日阿 帕带

Ahara Ahara | mama Ayus saMdhAraNi |

阿哈日阿 阿哈日阿 麻麻 阿优丝 桑达日尼

shiodhaya shiodhaya |

休大呀 休大呀

vishiodhaya vishiodhaya |

屋依休大呀 屋依休大呀

gagana svabhAva vishiuddhe |

嘎嘎拿 斯瓦巴瓦 屋依咻得ㄝ

ushNIsha vijaya parishiuddhe |

午诗尼沙 屋依架呀 帕日以咻得ㄝ

sahasra-rashimi saJtsodite |

萨哈斯日阿-日阿喜咪 桑久滴得ㄝ

sarva tathAgata-avalokini |

萨儿瓦 大踏嘎大-阿瓦楼哥依尼

shaTpAramitA paripUraNi |

沙特帕日阿米达 帕日以普日阿尼

sarva tathAgata mAte |

萨儿瓦 大踏嘎大 马得ㄝ

dashia bhUmi pratishThite |

大夏 布米 婆拉提师替得ㄝ

sarva tathAgata hridaya |

萨儿瓦 大踏嘎大 河日以大呀

adhishThAna-adhishThite |

阿底师塔那-阿底师替得ㄝ

mudre mudre mahAmudre |

母的瑞 母的瑞 马哈母的瑞

vajrakAya saMhatana parishiuddhe |

瓦爪卡呀 桑哈大那 帕日以咻得ㄝ 

sarva karma-AvaraNa vishiuddhe |

萨儿瓦 嘎儿麻-阿瓦日阿那 屋依咻得ㄝ

pratinivartaya mama Ayur |

婆拉提尼哇儿大呀 麻麻 阿优儿

vishiuddhe sarva tathAgata |

屋依咻得ㄝ 萨儿瓦 大踏嘎大

samaya-adhishThAna-adhishThite |

萨麻呀-阿底师塔那-阿底师替得ㄝ

om muni muni mahAmuni |

嗡 母尼 母尼 马哈母尼

vimuni vimuni mahAvimuni |

屋依母尼 屋依母尼 马哈屋依母尼

mati mati mahAmati |

马地 马地 马哈马地

mamati sumati tathatA |

马马地 宿马地 大它达

bhUta koTi parishiuddhe |

布大 够滴 帕日以咻得ㄝ

visphuTa buddhi shiuddhe |

屋依斯普大 布地 咻得ㄝ

he he jaya jaya | vijaya vijaya |

嘿 嘿 贾呀 贾呀 屋依贾呀 屋依贾呀

smara smara | sphara sphara |

丝麻日阿 丝麻日阿 丝帕日阿 丝帕日阿

sphAraya sphAraya | 

丝帕日阿呀 丝帕日阿呀

sarva buddha-adhishThAna-adhishThite |

萨儿哇 布达-阿底师塔那-阿底师替得ㄝ

shiuddhe shiuddhe | buddhe buddhe |

咻得ㄝ 咻得ㄝ 布得ㄝ 布得ㄝ

vajre vajre mahAvajre |

瓦坠 瓦坠 马哈瓦坠

suvajre vajra garbhe jaya garbhe |

宿瓦坠 瓦爪 嘎贝 贾呀 嘎贝

vijaya garbhe | vajra jvAlA garbhe |

屋依贾呀 嘎贝 瓦爪 几哇拉 嘎贝

vajrodbhave | vajra saMbhave |

瓦几柔的巴未 瓦爪 桑母巴未

vajre vajriNi |

瓦坠 瓦知依尼

vajraM bhavatu mama shiarIram |

瓦爪母 巴瓦杜 麻麻 下日以让母

sarva sattvA nAJtsa kAya parishiuddhir bhavatu | 

萨儿哇 萨特哇 囊加 卡呀 帕日以咻地儿 巴瓦杜 

me sadA sarva gati parishiuddhishi tsa|

美 萨达 萨儿瓦 嘎地帕日以咻地西 加

sarva tathAgatAshi tsa mAM samAshivAsayantu |

萨儿瓦 大踏嘎达西 加 忙 萨麻西瓦萨央杜

buddhya buddhya | siddhya siddhya |

布的呀 布的呀 司依的呀 司依的呀

bodhaya bodhaya | vibodhaya vibodhaya |

伯大呀 伯大呀 屋依伯大呀 屋依伯大呀

motsaya motsaya | vimotsaya vimotsaya |

某加呀 某加呀 屋依某加呀 屋依某加呀

shiodhaya shiodhaya | vishiodhaya vishiodhaya |

休大呀 休大呀 屋依休大呀 屋依休大呀

samantAn motsaya motsaya |

萨忙当 某加呀 某加呀

samanta rashimi parishiuddhe |

萨忙大 日阿喜咪 帕日以咻得ㄝ

sarva tathAgata hridaya |

萨儿瓦 大踏嘎大 河日以大呀

adhishThana-adhishThite |

阿底师塔那-阿底师替得ㄝ

mudre mudre mahamudre |

母的瑞 母的瑞 馬哈母的瑞

mahamudra mantra padai: svaha |

马哈木的日阿 忙特日阿 帕帶 斯瓦哈

(此咒语为音译标注,难免有差错,如发音有出入时,以仁波切的录音为准)